|
oṃ gaṇānāṃ tvā gaṇapatigṃ havāmahe
kaviṃ kavīnām upamaśravastamam jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata sri maha gaṇapati namaḥ |
|
Oṁ Svasti prajābhyaḥ
Nyāyena mārgenā mahīm mahīsāh Gobrāhmanebhya subhamastu nityam Loka samastā sukhino bhavantu |
|
Oṁ Saha nāvavatu
Saha nau bhunaktu Saha vīryam karavāvahai Tejasvi nāvadhītamastu Mā vidviṣāvahai |
|
Asato mā sadgamaya
Tamaso mā jyotirgamaya Mṛtyormā'mṛtaṃ gamaya |
|
Oṃ bhūr bhuvaḥ svaḥ
Tat savitur va reṇyaṃ Bhargo devasya dhīmahi Dhiyo yo naḥ pracodayāt |
|
Lokāḥ samastāḥ
Sukhinō bhavantu |
|
Oṃ tryámbakaṃ yajāmahe
Sugandhíṃ puṣṭi-vardhánam Urvārukam íva bandhánān Mṛtyor mukṣīya mā 'mṛtā́t |
|
Aum Hrām Mitrāya Namaḥ
Aum Hrīm Ravaye Namaḥ Aum Hrūm Sūryāya Namaḥ Aum Hraim Bhānave Namaḥ Aum Hraum Khagāya Namaḥ Aum Hraḥ Pūṣne Namaḥ |
|
Om āyur dhehi prānam dhehi
Om apānam dhehi vyānam dhehi Om caksur dhehi śrotram dhehi Om mano dhehi vācam dhehi Om ātmānam dhehi pratisthām dhehi Om mām dhehi mayi dhehi |